AI翻訳

AI翻訳

法句経 【訳と解説ノート】第26章「梵志品」Verse 383〜423〈最終!〉

◆ Verse 384パーリ語原文:Yadā dvayesu dhammesu,pāragū hoti brāhmaṇo;Athassa sabbe saṁyogā,atthaṁ gacchanti ...
AI翻訳

法句経 【訳と解説ノート】第25章「比丘品」Verse 360〜382

◆ Verse 360パーリ語原文:Cakkhunā saṁvaro sādhu,sādhu sotena saṁvaro;Ghānena saṁvaro sādhu,sādhu jivhāya sa...
AI翻訳

法句経 【訳と解説ノート】第24章「渇愛品」Verse 334〜359

◆ Verse 334パーリ語原文:Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;So plavatī hurāhuraṁ, phalam i...
AI翻訳

法句経 【訳と解説ノート】第23章「象品」Verse 320〜333

◆ Verse 320パーリ語原文:Ahaṁ nāgova saṅgāme, cāpato patitaṁ saraṁ;Ativākyaṁ titikkhissaṁ, dussīlo hi bahuj...
AI翻訳

法句経 【訳と解説ノート】第22章「道品」Verse 306〜319

◆ Verse 306パーリ語原文:Maggaṁ atthangikaṁ seṭṭhaṁ, saccānaṁ caturo padā;Virāgo seṭṭho dhammānaṁ, dvipadān...
AI翻訳

法句経 【訳と解説ノート】第21章「さとり品」Verse 290〜305

◆ Verse 290パーリ語原文:Mattāsukhapariccāgā, passe ce vipulaṁ sukhaṁ;Caje mattāsukhaṁ dhīro, sampassaṁ vip...
AI翻訳

法句経 【訳と解説ノート】第20章「聖者品」Verse 273〜289

◆ Verse 273パーリ語原文:Brahmaṇo vuccati brāhmaṇo,tiṇṇaṁ oghaṁ taritvāna;Vedanānaṁ khayaṁ pattvā,brahmaññe...
AI翻訳

法句経 【訳と解説ノート】第19章「比丘品」Verse 256〜272

◆ Verse 256パーリ語原文:Na tena bhikkhu so hoti,yena pāṇāni hiṁsati;Ahiṁsakena bhikkhunā,samaṇo hoti brāhm...
AI翻訳

法句経 【訳と解説ノート】第18章「垢品」Verse 235〜255

法句経(ダンマパダ)をAIとともに現代の言葉で読み解きます。パーリ語原文・英訳・日本語訳を並べた対訳形式で、仏教の教えを日常感覚で感じられるよう解説します。
AI翻訳

法句経 【訳と解説ノート】第17章「怒品」Verse 221〜234

法句経(ダンマパダ)をAIとともに現代の言葉で読み解きます。パーリ語原文・英訳・日本語訳を並べた対訳形式で、仏教の教えを日常感覚で感じられるよう解説します。
タイトルとURLをコピーしました